A 978-24 Guhyakālīkavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 978/24
Title: Guhyakālīkavaca
Dimensions: 31.6 x 8.8 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1310
Remarks: as Karavīrayāga; B 534/28


Reel No. A 978-24 Inventory No. 40757

Title Guhyakālīkavaca

Remarks ascribed to Karavīrayāga

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali loose paper

State complete

Size 31.6 x 8.8 cm

Binding Hole none

Folios 2

Lines per Folio 7

Foliation figure in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1310

Manuscript Features

Excerpts

Beginning

❖ śrīguhyakālyai namaḥ ||

yā sāntakāgnivivarotthitatejarūpā (!)

candrārkkapāvakavadeṣu pralīnarūpā ||

dhyānaikaniṣṭhaparamātmapralīnatejā |

svābhāvatejanilayāṃ praṇamāmi nityāṃ ||

vajrapaṃjaradivyaṃ ca kavacaṃ sarvvakāmadaṃ |

śarīre nyastamātreṇa bhairavo bhavati kṣanāt (!) ||

paramantrābhicārāni kṛtvā duṣṭagrahāni (!) ca |

dākinībhūtavaitāla vidhvaṃsayati tatkṣaṇāt || (fol. 1r1–4)

End

evaṃ nyastaśarīre tu kavacena maheśvarī |

ājñāsiddhimantrasiddhi bhaved bhairavavat svayaṃ ||

siddhyaṣṭakam avāpnoti sahaprāvarttanena vai |

yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitaṃ ||

satyaṃ satyaṃ mahādevi nātra kāryya (!) vicāranāḥ (!) || (fol. 2r7–2v2)

Colophon

iti śrīkaravīrayoge ṣaṭsāhasrike guhyakālīkavacaṃ samāptaṃ || 2 || (fol. 2v2–3)

Microfilm Details

Reel No. A 978/24

Date of Filming 23-01-1985

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 17-02-2005

Bibliography